B 340-23 Bhāsvatī(karaṇa)

Template:NR

Manuscript culture infobox

Filmed in: B 340/23
Title: Bhāsvatī[karaṇa]
Dimensions: 26.1 x 12.2 cm x 70 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2816
Remarks:


Reel No. B 340-23 Inventory No. 10667

Title Bhāśvatīvivaraṇa and Bhāsvatīvivaraṇa

Author Śatānanda and Mādhava Miśra

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.1 x 12.2 cm

Folios 69

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation bhā. ṭī. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/2816

Manuscript Features

Excerpts

«Beginning of the root text:»

natvā murāreś caraṇāraviṃdaṃ

śrīmān śatānaṃda iti prasiddhaḥ ||

tāṃ bhāsvatīṃ śiṣyahitārtham āha

śāke vihīne śaśipakṣakhaikaiḥ || 1 || (fol. 5v–7)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||

sadānaṃdaṃ sargasthitipralayahetuṃ trijagato

hṛdisthaṃ dhyāyaṃti druhiṇaharamukhyā diviṣadaḥ ||

yam ādyaṃ yogeśaṃ nigamamatam avyaktam aparaṃ

namas tasmai kasmai bhavabhayabharadhvaṃsapaṭave || 1 ||

kaṃsāripādakamalārcanapūtacittaḥ

śrīkānyakubjavasatiḥ karaṇottamasya ||

kaṃdarpajo gaṇitavid gaṇakābhirāmāṃ

ṭīkāṃ vyadhād anupamām iha mādhavākhyaḥ || 2 || (fol. 1v1–4)

atra śatānaṃdas tāvad ayaṃ ācāryo yatpravakṣuḥ (!) śrotradhyetṝṇām ātmanas cāṃtaropaśamanāya graṃthāraṃbhe samaye maṃgalam ācarati || tad api śatānaṃdo grahagaṇitakuśalaḥ sarvavighnopaśamanāya śiṣṭācārapariprāptaṃ nijavaiṣṇavatvapratipādakaṃ viśeṣeṇeṣṭadevatānamaskārarūpaṃ maṃgalam iṃdravajrayāha || ||

āha brūte || sa kaḥ yaḥ śatānaṃdaḥ iti prasiddhaḥ khyātaḥ kāṃ tāṃ bhāsvatīṃ, bhāsvataḥ iyaṃ bhāsvatī tāṃ, sūryasiddhāṃtamatānusāriṇīṃ || ity arthaḥ || kāṃ tāṃ ātmanaḥ manasi karttavyatayā dhṛtāṃ || kim arthaṃ śiṣyahitārthaṃ, kiṃ kṛtvā murāreś caraṇāraviṃdaṃ natvā, murasyārir murāris tasya bhagavataḥ pādapadmaṃ natvā namaskṛtya || (fol. 1v1–2r1)

«End of the root text:»

smityardhanighne (!) rasa6veda4bhakte

mānāṃgulaiḥ prāk parayos tadagrāt ||

sparśo [ʼ]tha mokṣaḥ svam ṛṇaṃ yatha ca

nimīlanonmīlanake bhavetāṃ, || || (fol. 68v9–69r2)

«End of the commentary:»

atha prākparāgulānayanam (!) || ||

caṃdrasya sūryasya mānāṃgulāni svasvasthityarddhena guṇayet || ||  || (fol. 68v9–69r2)

«Colophon of the commentary:»

iti śrīmādhavamiśraviracite bhāsvatīvivaraṇe parilekhādhikāraḥ samāptaḥ || || || śubham || || || || (fol. 69r2–3)

Microfilm Details

Reel No. B 340/23

Date of Filming 06-08-1972

Exposures 71

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 16-07-2007

Bibliography